Original

अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः ।यद्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम् ॥ १४ ॥

Segmented

अद्य मद्-पौरुष-हतम् दैवम् द्रक्ष्यन्ति वै जनाः यद् दैवाद् आहतम् ते ऽद्य दृष्टम् राज्य-अभिषेचनम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
मद् मद् pos=n,comp=y
पौरुष पौरुष pos=n,comp=y
हतम् हन् pos=va,g=n,c=2,n=s,f=part
दैवम् दैव pos=n,g=n,c=2,n=s
द्रक्ष्यन्ति दृश् pos=va,g=n,c=1,n=p,f=part
वै वै pos=i
जनाः जन pos=n,g=m,c=1,n=p
यद् यत् pos=i
दैवाद् दैव pos=n,g=n,c=5,n=s
आहतम् आहन् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
राज्य राज्य pos=n,comp=y
अभिषेचनम् अभिषेचन pos=n,g=n,c=1,n=s