Original

द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च ।दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति ॥ १३ ॥

Segmented

द्रक्ष्यन्ति त्व् अद्य दैवस्य पौरुषम् पुरुषस्य च दैव-मानुषयोः अद्य व्यक्ता व्यक्तिः भविष्यति

Analysis

Word Lemma Parse
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
त्व् तु pos=i
अद्य अद्य pos=i
दैवस्य दैव pos=n,g=n,c=6,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
pos=i
दैव दैव pos=a,comp=y
मानुषयोः मानुष pos=a,g=m,c=6,n=d
अद्य अद्य pos=i
व्यक्ता व्यक्त pos=a,g=f,c=1,n=s
व्यक्तिः व्यक्ति pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt