Original

दैवं पुरुषकारेण यः समर्थः प्रबाधितुम् ।न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति ॥ १२ ॥

Segmented

दैवम् पुरुषकारेण यः समर्थः प्रबाधितुम् न दैवेन विपन्न-अर्थः पुरुषः सो ऽवसीदति

Analysis

Word Lemma Parse
दैवम् दैव pos=n,g=n,c=2,n=s
पुरुषकारेण पुरुषकार pos=n,g=m,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
समर्थः समर्थ pos=a,g=m,c=1,n=s
प्रबाधितुम् प्रबाध् pos=vi
pos=i
दैवेन दैव pos=n,g=n,c=3,n=s
विपन्न विपद् pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽवसीदति अवसद् pos=v,p=3,n=s,l=lat