Original

विक्लवो वीर्यहीनो यः स दैवमनुवर्तते ।वीराः संभावितात्मानो न दैवं पर्युपासते ॥ ११ ॥

Segmented

विक्लवो वीर्य-हीनः यः स दैवम् अनुवर्तते वीराः सम्भावय्-आत्मानः न दैवम् पर्युपासते

Analysis

Word Lemma Parse
विक्लवो विक्लव pos=a,g=m,c=1,n=s
वीर्य वीर्य pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
दैवम् दैव pos=n,g=n,c=2,n=s
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
वीराः वीर pos=n,g=m,c=1,n=p
सम्भावय् सम्भावय् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
pos=i
दैवम् दैव pos=n,g=n,c=2,n=s
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat