Original

यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम् ।तथाप्युपेक्षणीयं ते न मे तदपि रोचते ॥ १० ॥

Segmented

यद्य् अपि प्रतिपत्तिस् ते दैवी च अपि तयोः मतम् तथा अपि उपेक्षणीयम् ते न मे तद् अपि रोचते

Analysis

Word Lemma Parse
यद्य् यदि pos=i
अपि अपि pos=i
प्रतिपत्तिस् प्रतिपत्ति pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
दैवी दैव pos=a,g=f,c=1,n=s
pos=i
अपि अपि pos=i
तयोः तद् pos=n,g=m,c=6,n=d
मतम् मन् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
अपि अपि pos=i
उपेक्षणीयम् उपेक्ष् pos=va,g=n,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=4,n=s
pos=i
मे मद् pos=n,g=,c=4,n=s
तद् तद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat