Original

अनुजातो हि मे सर्वैर्गुणैर्ज्येष्ठो ममात्मजः ।पुरंदरसमो वीर्ये रामः परपुरंजयः ॥ ९ ॥

Segmented

अनुजातो हि मे सर्वैः गुणैः ज्येष्ठो मे आत्मजः पुरन्दर-समः वीर्ये रामः पर-पुरञ्जयः

Analysis

Word Lemma Parse
अनुजातो अनुजन् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
पुरन्दर पुरंदर pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
रामः राम pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
पुरञ्जयः पुरंजय pos=n,g=m,c=1,n=s