Original

सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते ।संनिकृष्टानिमान्सर्वाननुमान्य द्विजर्षभान् ॥ ८ ॥

Segmented

सो ऽहम् विश्रमम् इच्छामि पुत्रम् कृत्वा प्रजा-हिते संनिकृष्टान् इमान् सर्वान् अनुमान्य द्विज-ऋषभान्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
विश्रमम् विश्रम pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
प्रजा प्रजा pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
संनिकृष्टान् संनिकृष् pos=va,g=m,c=2,n=p,f=part
इमान् इदम् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अनुमान्य अनुमानय् pos=vi
द्विज द्विज pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p