Original

प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवितः ।जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये ॥ ६ ॥

Segmented

प्राप्य वर्ष-सहस्राणि बहून्य् आयूंषि जीवितः जीर्णस्य अस्य शरीरस्य विश्रान्तिम् अभिरोचये

Analysis

Word Lemma Parse
प्राप्य प्राप् pos=vi
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
बहून्य् बहु pos=a,g=n,c=2,n=p
आयूंषि आयुस् pos=n,g=n,c=2,n=p
जीवितः जीव् pos=va,g=m,c=1,n=s,f=part
जीर्णस्य जृ pos=va,g=n,c=6,n=s,f=part
अस्य इदम् pos=n,g=n,c=6,n=s
शरीरस्य शरीर pos=n,g=n,c=6,n=s
विश्रान्तिम् विश्रान्ति pos=n,g=f,c=2,n=s
अभिरोचये अभिरोचय् pos=v,p=1,n=s,l=lat