Original

मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता ।प्रजा नित्यमतन्द्रेण यथाशक्त्यभिरक्षता ॥ ४ ॥

Segmented

मया अपि आचरितम् पूर्वैः पन्थानम् अनुगच्छता प्रजा नित्यम् अतन्द्रेण यथाशक्त्य् अभिरक्षता

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
आचरितम् आचर् pos=va,g=m,c=2,n=s,f=part
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
पन्थानम् पथिन् pos=n,g=,c=2,n=s
अनुगच्छता अनुगम् pos=va,g=m,c=3,n=s,f=part
प्रजा प्रजा pos=n,g=f,c=2,n=p
नित्यम् नित्यम् pos=i
अतन्द्रेण अतन्द्र pos=a,g=n,c=3,n=s
यथाशक्त्य् यथाशक्ति pos=i
अभिरक्षता अभिरक्ष् pos=va,g=m,c=3,n=s,f=part