Original

तं देवदेवोपममात्मजं ते सर्वस्य लोकस्य हिते निविष्टम् ।हिताय नः क्षिप्रमुदारजुष्टं मुदाभिषेक्तुं वरद त्वमर्हसि ॥ ३४ ॥

Segmented

तम् देवदेव-उपमम् आत्मजम् ते सर्वस्य लोकस्य हिते निविष्टम् हिताय नः क्षिप्रम् उदार-जुष्टम् मुदा अभिषिच् वर-द त्वम् अर्हसि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
देवदेव देवदेव pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
हिते हित pos=n,g=n,c=7,n=s
निविष्टम् निविश् pos=va,g=m,c=2,n=s,f=part
हिताय हित pos=n,g=n,c=4,n=s
नः मद् pos=n,g=,c=6,n=p
क्षिप्रम् क्षिप्रम् pos=i
उदार उदार pos=a,comp=y
जुष्टम् जुष् pos=va,g=m,c=2,n=s,f=part
मुदा मुद् pos=n,g=f,c=3,n=s
अभिषिच् अभिषिच् pos=vi
वर वर pos=n,comp=y
pos=a,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat