Original

राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् ।पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम् ॥ ३३ ॥

Segmented

रामम् इन्दीवर-श्यामम् सर्व-शत्रु-निबर्हणम् पश्यामो यौवराज्य-स्थम् तव राज-उत्तम-आत्मजम्

Analysis

Word Lemma Parse
रामम् राम pos=n,g=m,c=2,n=s
इन्दीवर इन्दीवर pos=n,comp=y
श्यामम् श्याम pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
शत्रु शत्रु pos=n,comp=y
निबर्हणम् निबर्हण pos=a,g=m,c=2,n=s
पश्यामो दृश् pos=v,p=1,n=p,l=lat
यौवराज्य यौवराज्य pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s