Original

अभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ।स्त्रियो वृद्धास्तरुण्यश्च सायंप्रातः समाहिताः ॥ ३१ ॥

Segmented

अभ्यन्तरः च बाह्यः च पौर-जानपदः जनः स्त्रियो वृद्धास् तरुण्यः च सायम्प्रातः समाहिताः

Analysis

Word Lemma Parse
अभ्यन्तरः अभ्यन्तर pos=a,g=m,c=1,n=s
pos=i
बाह्यः बाह्य pos=a,g=m,c=1,n=s
pos=i
पौर पौर pos=n,comp=y
जानपदः जानपद pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
वृद्धास् वृद्ध pos=a,g=f,c=1,n=p
तरुण्यः तरुणी pos=n,g=f,c=1,n=p
pos=i
सायम्प्रातः सायम्प्रातर् pos=i
समाहिताः समाहित pos=a,g=m,c=1,n=p