Original

बलमारोग्यमायुश्च रामस्य विदितात्मनः ।आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा ॥ ३० ॥

Segmented

बलम् आरोग्यम् आयुः च रामस्य विदित-आत्मनः आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=2,n=s
आरोग्यम् आरोग्य pos=n,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
pos=i
रामस्य राम pos=n,g=m,c=6,n=s
विदित विद् pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
आशंसते आशंस् pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
पुरवरे पुरवर pos=n,g=n,c=7,n=s
तथा तथा pos=i