Original

सोऽहमिक्ष्वाकुभिः पूर्वैर्नरेन्द्रैः परिपालितम् ।श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् ॥ ३ ॥

Segmented

सो ऽहम् इक्ष्वाकुभिः पूर्वैः नरेन्द्रैः परिपालितम् श्रेयसा योक्तु-कामः ऽस्मि सुख-अर्हम् अखिलम् जगत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इक्ष्वाकुभिः इक्ष्वाकु pos=n,g=m,c=3,n=p
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
नरेन्द्रैः नरेन्द्र pos=n,g=m,c=3,n=p
परिपालितम् परिपालय् pos=va,g=n,c=2,n=s,f=part
श्रेयसा श्रेयस् pos=n,g=n,c=3,n=s
योक्तु योक्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
सुख सुख pos=n,comp=y
अर्हम् अर्ह pos=a,g=n,c=2,n=s
अखिलम् अखिल pos=a,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s