Original

सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः ।वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघवः ।दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव कश्यपः ॥ २९ ॥

Segmented

सत्य-वादी महा-इष्वासः वृद्ध-सेवी जिता इन्द्रियः वत्सः श्रेयसि जातस् ते दिष्ट्या असौ तव राघवः दिष्ट्या पुत्र-गुणैः युक्तो मारीच इव कश्यपः

Analysis

Word Lemma Parse
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
वृद्ध वृद्ध pos=n,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
जिता जि pos=va,g=f,c=1,n=s,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
वत्सः वत्स pos=n,g=m,c=1,n=s
श्रेयसि श्रेयस् pos=n,g=n,c=7,n=s
जातस् जन् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
राघवः राघव pos=n,g=m,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
पुत्र पुत्र pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
मारीच मारीच pos=n,g=m,c=1,n=s
इव इव pos=i
कश्यपः कश्यप pos=n,g=m,c=1,n=s