Original

व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ।उत्सवेषु च सर्वेषु पितेव परितुष्यति ॥ २८ ॥

Segmented

व्यसनेषु मनुष्याणाम् भृशम् भवति दुःखितः उत्सवेषु च सर्वेषु पिता इव परितुष्यति

Analysis

Word Lemma Parse
व्यसनेषु व्यसन pos=n,g=n,c=7,n=p
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
भृशम् भृशम् pos=i
भवति भू pos=v,p=3,n=s,l=lat
दुःखितः दुःखित pos=a,g=m,c=1,n=s
उत्सवेषु उत्सव pos=n,g=m,c=7,n=p
pos=i
सर्वेषु सर्व pos=n,g=m,c=7,n=p
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
परितुष्यति परितुष् pos=v,p=3,n=s,l=lat