Original

शुश्रूषन्ते च वः शिष्याः कच्चित्कर्मसु दंशिताः ।इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ॥ २७ ॥

Segmented

शुश्रूषन्ते च वः शिष्याः कच्चित् कर्मसु दंशिताः इति नः पुरुष-व्याघ्रः सदा रामो ऽभिभाषते

Analysis

Word Lemma Parse
शुश्रूषन्ते शुश्रूष् pos=v,p=3,n=p,l=lat
pos=i
वः त्वद् pos=n,g=,c=2,n=p
शिष्याः शिष्य pos=n,g=m,c=1,n=p
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part
इति इति pos=i
नः मद् pos=n,g=,c=2,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
सदा सदा pos=i
रामो राम pos=n,g=m,c=1,n=s
ऽभिभाषते अभिभाष् pos=v,p=3,n=s,l=lat