Original

पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ।निखिलेनानुपूर्व्या च पिता पुत्रानिवौरसान् ॥ २६ ॥

Segmented

पुत्रेष्व् अग्निषु दारेषु प्रेष्य-शिष्य-गणेषु च निखिलेन आनुपूर्वया च पिता पुत्रान् इव औरसान्

Analysis

Word Lemma Parse
पुत्रेष्व् पुत्र pos=n,g=m,c=7,n=p
अग्निषु अग्नि pos=n,g=m,c=7,n=p
दारेषु दार pos=n,g=m,c=7,n=p
प्रेष्य प्रेष्य pos=n,comp=y
शिष्य शिष्य pos=n,comp=y
गणेषु गण pos=n,g=m,c=7,n=p
pos=i
निखिलेन निखिल pos=a,g=n,c=3,n=s
आनुपूर्वया आनुपूर्व pos=n,g=f,c=3,n=s
pos=i
पिता पितृ pos=n,g=m,c=1,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
इव इव pos=i
औरसान् औरस pos=n,g=m,c=2,n=p