Original

संग्रामात्पुनरागम्य कुञ्जरेण रथेन वा ।पौरान्स्वजनवन्नित्यं कुशलं परिपृच्छति ॥ २५ ॥

Segmented

संग्रामात् पुनः आगम्य कुञ्जरेण रथेन वा पौरान् स्व-जन-वत् नित्यम् कुशलम् परिपृच्छति

Analysis

Word Lemma Parse
संग्रामात् संग्राम pos=n,g=m,c=5,n=s
पुनः पुनर् pos=i
आगम्य आगम् pos=vi
कुञ्जरेण कुञ्जर pos=n,g=m,c=3,n=s
रथेन रथ pos=n,g=m,c=3,n=s
वा वा pos=i
पौरान् पौर pos=n,g=m,c=2,n=p
स्व स्व pos=a,comp=y
जन जन pos=n,comp=y
वत् वत् pos=i
नित्यम् नित्यम् pos=i
कुशलम् कुशल pos=n,g=n,c=2,n=s
परिपृच्छति परिप्रच्छ् pos=v,p=3,n=s,l=lat