Original

यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा ।गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ॥ २४ ॥

Segmented

यदा व्रजति संग्रामम् ग्राम-अर्थे नगरस्य वा गत्वा सौमित्रि-सहितः न अविजित्य निवर्तते

Analysis

Word Lemma Parse
यदा यदा pos=i
व्रजति व्रज् pos=v,p=3,n=s,l=lat
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
ग्राम ग्राम pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
नगरस्य नगर pos=n,g=n,c=6,n=s
वा वा pos=i
गत्वा गम् pos=vi
सौमित्रि सौमित्रि pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
pos=i
अविजित्य अविजित्य pos=i
निवर्तते निवृत् pos=v,p=3,n=s,l=lat