Original

प्रियवादी च भूतानां सत्यवादी च राघवः ।बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ॥ २२ ॥

Segmented

प्रिय-वादी च भूतानाम् सत्य-वादी च राघवः बहुश्रुतानाम् वृद्धानाम् ब्राह्मणानाम् उपासिता

Analysis

Word Lemma Parse
प्रिय प्रिय pos=a,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
pos=i
राघवः राघव pos=n,g=m,c=1,n=s
बहुश्रुतानाम् बहुश्रुत pos=a,g=m,c=6,n=p
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
उपासिता उपासितृ pos=a,g=m,c=1,n=s