Original

क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः ।मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः ॥ २१ ॥

Segmented

क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजित-इन्द्रियः मृदुः च स्थिर-चित्तः च सदा भव्यो ऽनसूयकः

Analysis

Word Lemma Parse
क्षान्तः क्षम् pos=va,g=m,c=1,n=s,f=part
सान्त्वयिता सान्त्वयितृ pos=a,g=m,c=1,n=s
श्लक्ष्णः श्लक्ष्ण pos=a,g=m,c=1,n=s
कृतज्ञो कृतज्ञ pos=a,g=m,c=1,n=s
विजित विजि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
pos=i
स्थिर स्थिर pos=a,comp=y
चित्तः चित्त pos=n,g=m,c=1,n=s
pos=i
सदा सदा pos=i
भव्यो भव्य pos=a,g=m,c=1,n=s
ऽनसूयकः अनसूयक pos=a,g=m,c=1,n=s