Original

रामः सत्पुरुषो लोके सत्यधर्मपरायणः ।धर्मज्ञः सत्यसंधश्च शीलवाननसूयकः ॥ २० ॥

Segmented

रामः सत्-पुरुषः लोके सत्य-धर्म-परायणः धर्म-ज्ञः सत्य-संधः च शीलवान् अनसूयकः

Analysis

Word Lemma Parse
रामः राम pos=n,g=m,c=1,n=s
सत् सत् pos=a,comp=y
पुरुषः पुरुष pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
pos=i
शीलवान् शीलवत् pos=a,g=m,c=1,n=s
अनसूयकः अनसूयक pos=a,g=m,c=1,n=s