Original

दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः ।इक्ष्वाकुभ्यो हि सर्वेभ्योऽप्यतिरक्तो विशाम्पते ॥ १९ ॥

Segmented

दिव्यैः गुणैः शक्र-समः रामः सत्य-पराक्रमः इक्ष्वाकुभ्यो हि सर्वेभ्यो ऽप्य् अतिरक्तो विशाम् पते

Analysis

Word Lemma Parse
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
शक्र शक्र pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
इक्ष्वाकुभ्यो इक्ष्वाकु pos=n,g=m,c=5,n=p
हि हि pos=i
सर्वेभ्यो सर्व pos=n,g=m,c=5,n=p
ऽप्य् अपि pos=i
अतिरक्तो अतिरक्त pos=a,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s