Original

ते तमूचुर्महात्मानं पौरजानपदैः सह ।बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ॥ १८ ॥

Segmented

ते तम् ऊचुः महात्मानम् पौर-जानपदैः सह बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
पौर पौर pos=n,comp=y
जानपदैः जानपद pos=n,g=m,c=3,n=p
सह सह pos=i
बहवो बहु pos=a,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s
कल्याणा कल्याण pos=a,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सन्ति अस् pos=v,p=3,n=p,l=lat
ते त्वद् pos=n,g=,c=6,n=s