Original

कथं नु मयि धर्मेण पृथिवीमनुशासति ।भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् ॥ १७ ॥

Segmented

कथम् नु मयि धर्मेण पृथिवीम् अनुशासति भवन्तो द्रष्टुम् इच्छन्ति युवराजम् मे आत्मजम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
मयि मद् pos=n,g=,c=7,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अनुशासति अनुशास् pos=va,g=m,c=7,n=s,f=part
भवन्तो भवत् pos=a,g=m,c=1,n=p
द्रष्टुम् दृश् pos=vi
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
युवराजम् युवराज pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s