Original

इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् ।अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ॥ १६ ॥

Segmented

इति तत् वचनम् श्रुत्वा राजा तेषाम् मनः-प्रियम् अजानन्न् इव जिज्ञासुः इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
मनः मनस् pos=n,comp=y
प्रियम् प्रिय pos=a,g=n,c=2,n=s
अजानन्न् अजानत् pos=a,g=m,c=1,n=s
इव इव pos=i
जिज्ञासुः जिज्ञासु pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan