Original

अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव ।स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ॥ १५ ॥

Segmented

अनेक-वर्ष-साहस्रः वृद्धस् त्वम् असि पार्थिव स रामम् युवराजानम् अभिषिञ्चस्व पार्थिवम्

Analysis

Word Lemma Parse
अनेक अनेक pos=a,comp=y
वर्ष वर्ष pos=n,comp=y
साहस्रः साहस्र pos=a,g=m,c=1,n=s
वृद्धस् वृद्ध pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
युवराजानम् युवराजन् pos=n,g=m,c=2,n=s
अभिषिञ्चस्व अभिषिच् pos=v,p=2,n=s,l=lot
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s