Original

तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः ।ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् ॥ १४ ॥

Segmented

तस्य धर्म-अर्थ-विद्वस् भावम् आज्ञाय सर्वशः ऊचुः च मनसा ज्ञात्वा वृद्धम् दशरथम् नृपम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
विद्वस् विद्वस् pos=a,g=m,c=6,n=s
भावम् भाव pos=n,g=m,c=2,n=s
आज्ञाय आज्ञा pos=vi
सर्वशः सर्वशस् pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
ज्ञात्वा ज्ञा pos=vi
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
दशरथम् दशरथ pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s