Original

इति ब्रुवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम् ।वृष्टिमन्तं महामेघं नर्दन्तमिव बर्हिणः ॥ १३ ॥

Segmented

इति ब्रुवन्तम् मुदिताः प्रत्यनन्दन् नृपा नृपम् वृष्टिमन्तम् महा-मेघम् नर्दन्तम् इव बर्हिणः

Analysis

Word Lemma Parse
इति इति pos=i
ब्रुवन्तम् ब्रू pos=va,g=m,c=2,n=s,f=part
मुदिताः मुद् pos=va,g=m,c=1,n=p,f=part
प्रत्यनन्दन् प्रतिनन्द् pos=v,p=3,n=s,l=lan
नृपा नृप pos=n,g=m,c=1,n=p
नृपम् नृप pos=n,g=m,c=2,n=s
वृष्टिमन्तम् वृष्टिमत् pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
मेघम् मेघ pos=n,g=m,c=2,n=s
नर्दन्तम् नर्द् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
बर्हिणः बर्हिन् pos=n,g=m,c=1,n=p