Original

अनेन श्रेयसा सद्यः संयोज्याहमिमां महीम् ।गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥ १२ ॥

Segmented

अनेन श्रेयसा सद्यः संयोज्य अहम् इमाम् महीम् गत-क्लेशः भविष्यामि सुते तस्मिन् निवेश्य वै

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=n,c=3,n=s
श्रेयसा श्रेयस् pos=n,g=n,c=3,n=s
सद्यः सद्यस् pos=i
संयोज्य संयोजय् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s
गत गम् pos=va,comp=y,f=part
क्लेशः क्लेश pos=n,g=m,c=1,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
सुते सुत pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
निवेश्य निवेशय् pos=vi
वै वै pos=i