Original

तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् ।यौवराज्येन योक्तास्मि प्रीतः पुरुषपुंगवम् ॥ १० ॥

Segmented

तम् चन्द्रम् इव पुष्येण युक्तम् धर्म-भृताम् वरम् यौवराज्येन योक्ता अस्मि प्रीतः पुरुष-पुंगवम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
पुष्येण पुष्य pos=n,g=m,c=3,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
यौवराज्येन यौवराज्य pos=n,g=n,c=3,n=s
योक्ता योक्तृ pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s