Original

कश्चिद्दैवेन सौमित्रे योद्धुमुत्सहते पुमान् ।यस्य न ग्रहणं किंचित्कर्मणोऽन्यत्र दृश्यते ॥ १९ ॥

Segmented

कश्चिद् दैवेन सौमित्रे योद्धुम् उत्सहते पुमान् यस्य न ग्रहणम् किंचित् कर्मणो ऽन्यत्र दृश्यते

Analysis

Word Lemma Parse
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
दैवेन दैव pos=n,g=n,c=3,n=s
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
योद्धुम् युध् pos=vi
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
पुमान् पुंस् pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
ग्रहणम् ग्रहण pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
कर्मणो कर्मन् pos=n,g=n,c=6,n=s
ऽन्यत्र अन्यत्र pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat