Original

यदचिन्त्यं तु तद्दैवं भूतेष्वपि न हन्यते ।व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः ॥ १८ ॥

Segmented

यद् अचिन्त्यम् तु तद् दैवम् भूतेष्व् अपि न हन्यते व्यक्तम् मयि च तस्याम् च पतितो हि विपर्ययः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
अचिन्त्यम् अचिन्त्य pos=a,g=n,c=1,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=1,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
भूतेष्व् भूत pos=n,g=n,c=7,n=p
अपि अपि pos=i
pos=i
हन्यते हन् pos=v,p=3,n=s,l=lat
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
मयि मद् pos=n,g=,c=7,n=s
pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
pos=i
पतितो पत् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
विपर्ययः विपर्यय pos=n,g=m,c=1,n=s