Original

मया पार्श्वे सधनुषा तव गुप्तस्य राघव ।कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः ॥ ९ ॥

Segmented

मया पार्श्वे स धनुस् तव गुप्तस्य राघव कः समर्थो ऽधिकम् कर्तुम् कृतान्तस्य इव तिष्ठतः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
pos=i
धनुस् धनुस् pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
गुप्तस्य गुप् pos=va,g=m,c=6,n=s,f=part
राघव राघव pos=n,g=m,c=8,n=s
कः pos=n,g=m,c=1,n=s
समर्थो समर्थ pos=a,g=m,c=1,n=s
ऽधिकम् अधिक pos=a,g=n,c=2,n=s
कर्तुम् कृ pos=vi
कृतान्तस्य कृतान्त pos=n,g=m,c=6,n=s
इव इव pos=i
तिष्ठतः स्था pos=va,g=m,c=6,n=s,f=part