Original

यावदेव न जानाति कश्चिदर्थमिमं नरः ।तावदेव मया सार्धमात्मस्थं कुरु शासनम् ॥ ८ ॥

Segmented

यावद् एव न जानाति कश्चिद् अर्थम् इमम् नरः तावद् एव मया सार्धम् आत्म-स्थम् कुरु शासनम्

Analysis

Word Lemma Parse
यावद् यावत् pos=i
एव एव pos=i
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
तावद् तावत् pos=i
एव एव pos=i
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
आत्म आत्मन् pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
शासनम् शासन pos=n,g=n,c=2,n=s