Original

तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः ।पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन् ॥ ७ ॥

Segmented

तद् इदम् वचनम् राज्ञः पुनः बाल्यम् उपेयुषः पुत्रः को हृदये कुर्याद् राज-वृत्तम् अनुस्मरन्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=5,n=s
पुनः पुनर् pos=i
बाल्यम् बाल्य pos=n,g=n,c=2,n=s
उपेयुषः उपे pos=va,g=m,c=6,n=s,f=part
पुत्रः पुत्र pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part