Original

देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम् ।अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात् ॥ ६ ॥

Segmented

देव-कल्पम् ऋजुम् दान्तम् रिपूणाम् अपि वत्सलम् अवेक्षमाणः को धर्मम् त्यजेत् पुत्रम् अकारणात्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
ऋजुम् ऋजु pos=a,g=m,c=2,n=s
दान्तम् दम् pos=va,g=m,c=2,n=s,f=part
रिपूणाम् रिपु pos=n,g=m,c=6,n=p
अपि अपि pos=i
वत्सलम् वत्सल pos=a,g=m,c=2,n=s
अवेक्षमाणः अवेक्ष् pos=va,g=m,c=1,n=s,f=part
को pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अकारणात् अकारण pos=n,g=n,c=5,n=s