Original

न तं पश्याम्यहं लोके परोक्षमपि यो नरः ।अमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् ॥ ५ ॥

Segmented

न तम् पश्याम्य् अहम् लोके परोक्षम् अपि यो नरः अमित्रो ऽपि निरस्तो ऽपि यो ऽस्य दोषम् उदाहरेत्

Analysis

Word Lemma Parse
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पश्याम्य् दृश् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
परोक्षम् परोक्ष pos=a,g=m,c=2,n=s
अपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
अमित्रो अमित्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
निरस्तो निरस् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
दोषम् दोष pos=n,g=m,c=2,n=s
उदाहरेत् उदाहृ pos=v,p=3,n=s,l=vidhilin