Original

नास्यापराधं पश्यामि नापि दोषं तथा विधम् ।येन निर्वास्यते राष्ट्राद्वनवासाय राघवः ॥ ४ ॥

Segmented

न अस्य अपराधम् पश्यामि न अपि दोषम् तथाविधम् येन निर्वास्यते राष्ट्राद् वन-वासाय राघवः

Analysis

Word Lemma Parse
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अपराधम् अपराध pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
pos=i
अपि अपि pos=i
दोषम् दोष pos=n,g=m,c=2,n=s
तथाविधम् तथाविध pos=a,g=m,c=2,n=s
येन यद् pos=n,g=m,c=3,n=s
निर्वास्यते निर्वासय् pos=v,p=3,n=s,l=lat
राष्ट्राद् राष्ट्र pos=n,g=n,c=5,n=s
वन वन pos=n,comp=y
वासाय वास pos=n,g=m,c=4,n=s
राघवः राघव pos=n,g=m,c=1,n=s