Original

यशो ह्यहं केवलराज्यकारणान्न पृष्ठतः कर्तुमलं महोदयम् ।अदीर्घकाले न तु देवि जीविते वृणेऽवरामद्य महीमधर्मतः ॥ ३९ ॥

Segmented

यशो ह्य् अहम् केवल-राज्य-कारणात् न पृष्ठतः कर्तुम् अलम् महा-उदयम् अदीर्घ-काले न तु देवि जीविते वृणे ऽवराम् अद्य महीम् अधर्मतः

Analysis

Word Lemma Parse
यशो यशस् pos=n,g=n,c=2,n=s
ह्य् हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
केवल केवल pos=a,comp=y
राज्य राज्य pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
pos=i
पृष्ठतः पृष्ठतस् pos=i
कर्तुम् कृ pos=vi
अलम् अलम् pos=i
महा महत् pos=a,comp=y
उदयम् उदय pos=n,g=n,c=2,n=s
अदीर्घ अदीर्घ pos=a,comp=y
काले काल pos=n,g=m,c=7,n=s
pos=i
तु तु pos=i
देवि देवी pos=n,g=f,c=8,n=s
जीविते जीवित pos=n,g=n,c=7,n=s
वृणे वृ pos=v,p=1,n=s,l=lat
ऽवराम् अवर pos=a,g=f,c=2,n=s
अद्य अद्य pos=i
महीम् मही pos=n,g=f,c=2,n=s
अधर्मतः अधर्म pos=n,g=m,c=5,n=s