Original

अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम् ।शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे ।तीर्णप्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम् ॥ ३८ ॥

Segmented

अनुमन्यस्व माम् देवि गमिष्यन्तम् इतो वनम् शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे तीर्ण-प्रतिज्ञः च वनात् पुनः एष्याम्य् अहम् पुरीम्

Analysis

Word Lemma Parse
अनुमन्यस्व अनुमन् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
देवि देवी pos=n,g=f,c=8,n=s
गमिष्यन्तम् गम् pos=va,g=m,c=2,n=s,f=part
इतो इतस् pos=i
वनम् वन pos=n,g=n,c=2,n=s
शापितासि शप् pos=v,p=2,n=s,l=lrt
मम मद् pos=n,g=,c=6,n=s
प्राणैः प्राण pos=n,g=m,c=3,n=p
कुरु कृ pos=v,p=2,n=s,l=lot
स्वस्त्ययनानि स्वस्त्ययन pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
तीर्ण तृ pos=va,comp=y,f=part
प्रतिज्ञः प्रतिज्ञा pos=n,g=m,c=1,n=s
pos=i
वनात् वन pos=n,g=n,c=5,n=s
पुनः पुनर् pos=i
एष्याम्य् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s