Original

तमेवमुक्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः ।उवाच भूयः कौसल्यां प्राञ्जलिः शिरसानतः ॥ ३७ ॥

Segmented

तम् एवम् उक्त्वा सौहार्दाद् भ्रातरम् लक्ष्मण-अग्रजः उवाच भूयः कौसल्याम् प्राञ्जलिः शिरसा आनतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
सौहार्दाद् सौहार्द pos=n,g=n,c=5,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
अग्रजः अग्रज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भूयः भूयस् pos=i
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
आनतः आनम् pos=va,g=m,c=1,n=s,f=part