Original

सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम् ।पितुर्हि वचनाद्वीर कैकेय्याहं प्रचोदितः ॥ ३५ ॥

Segmented

सो ऽहम् न शक्ष्यामि पितुः नियोगम् अतिवर्तितुम् पितुः हि वचनाद् वीर कैकेय्या अहम् प्रचोदितः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
पितुः पितृ pos=n,g=m,c=6,n=s
नियोगम् नियोग pos=n,g=m,c=2,n=s
अतिवर्तितुम् अतिवृत् pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
हि हि pos=i
वचनाद् वचन pos=n,g=n,c=5,n=s
वीर वीर pos=n,g=m,c=8,n=s
कैकेय्या कैकेयी pos=n,g=f,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part