Original

संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा ।न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता ॥ ३४ ॥

Segmented

संश्रुत्य च पितुः वाक्यम् मातुः वा ब्राह्मणस्य वा न कर्तव्यम् वृथा वीर धर्मम् आश्रित्य तिष्ठता

Analysis

Word Lemma Parse
संश्रुत्य संश्रु pos=vi
pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
वा वा pos=i
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
वा वा pos=i
pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
वृथा वृथा pos=i
वीर वीर pos=n,g=m,c=8,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
तिष्ठता स्था pos=va,g=m,c=3,n=s,f=part