Original

तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत् ।तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् ।अभिप्रायमविज्ञाय सत्यस्य च शमस्य च ॥ ३२ ॥

Segmented

ताम् एवम् उक्त्वा जननीम् लक्ष्मणम् पुनः अब्रवीत् तव लक्ष्मण जानामि मयि स्नेहम् अनुत्तमम् अभिप्रायम् अविज्ञाय सत्यस्य च शमस्य च

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
जननीम् जननी pos=n,g=f,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
मयि मद् pos=n,g=,c=7,n=s
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
अविज्ञाय अविज्ञाय pos=i
सत्यस्य सत्य pos=n,g=n,c=6,n=s
pos=i
शमस्य शम pos=n,g=m,c=6,n=s
pos=i