Original

तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा ।पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते ॥ ३१ ॥

Segmented

तद् एतत् तु मया कार्यम् क्रियते भुवि न अन्यथा पितुः हि वचनम् कुर्वन् न कश्चिन् नाम हीयते

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
क्रियते कृ pos=v,p=3,n=s,l=lat
भुवि भू pos=n,g=f,c=7,n=s
pos=i
अन्यथा अन्यथा pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
हि हि pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
नाम नाम pos=i
हीयते हा pos=v,p=3,n=s,l=lat