Original

न खल्वेतन्मयैकेन क्रियते पितृशासनम् ।पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते ॥ ३० ॥

Segmented

न खल्व् एतन् मया एकेन क्रियते पितृ-शासनम् पूर्वैः अयम् अभिप्रेतो गतो मार्गो ऽनुगम्यते

Analysis

Word Lemma Parse
pos=i
खल्व् खलु pos=i
एतन् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
पितृ पितृ pos=n,comp=y
शासनम् शासन pos=n,g=n,c=1,n=s
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
अभिप्रेतो अभिप्रे pos=va,g=m,c=1,n=s,f=part
गतो गम् pos=va,g=m,c=1,n=s,f=part
मार्गो मार्ग pos=n,g=m,c=1,n=s
ऽनुगम्यते अनुगम् pos=v,p=3,n=s,l=lat