Original

विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः ।नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः ॥ ३ ॥

Segmented

विपरीतः च वृद्धः च विषयैः च प्रधर्षितः नृपः किम् इव न ब्रूयाच् चोद्यमानः स मन्मथः

Analysis

Word Lemma Parse
विपरीतः विपरीत pos=a,g=m,c=1,n=s
pos=i
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
pos=i
विषयैः विषय pos=n,g=m,c=3,n=p
pos=i
प्रधर्षितः प्रधर्षय् pos=va,g=m,c=1,n=s,f=part
नृपः नृप pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
इव इव pos=i
pos=i
ब्रूयाच् ब्रू pos=v,p=3,n=s,l=vidhilin
चोद्यमानः चोदय् pos=va,g=m,c=1,n=s,f=part
pos=i
मन्मथः मन्मथ pos=n,g=m,c=1,n=s