Original

जामदग्न्येन रामेण रेणुका जननी स्वयम् ।कृत्ता परशुनारण्ये पितुर्वचनकारिणा ॥ २९ ॥

Segmented

जामदग्न्येन रामेण रेणुका जननी स्वयम् कृत्ता परशुना अरण्ये पितुः वचन-कारिणा

Analysis

Word Lemma Parse
जामदग्न्येन जामदग्न्य pos=n,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
रेणुका रेणुका pos=n,g=f,c=1,n=s
जननी जननी pos=n,g=f,c=1,n=s
स्वयम् स्वयम् pos=i
कृत्ता कृत् pos=va,g=f,c=1,n=s,f=part
परशुना परशु pos=n,g=m,c=3,n=s
अरण्ये अरण्य pos=n,g=n,c=7,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वचन वचन pos=n,comp=y
कारिणा कारिन् pos=a,g=m,c=3,n=s